Home » Bhagavad Gita » Chapter 7 » Chapter 7, Verse 21

Chapter 7, Verse 21

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥21॥

Transliteration

yo yo yāṁ yāṁ tanuṁ bhaktaḥ śhraddhayārchitum ichchhati tasya tasyāchalāṁ śhraddhāṁ tām eva vidadhāmyaham

Word Meanings

yaḥ yaḥ—whoever; yām yām—whichever; tanum—form; bhaktaḥ—devotee; śhraddhayā—with faith; architum—to worship; ichchhati—desires; tasya tasya—to him; achalām—steady; śhraddhām—faith; tām—in that; eva—certainly; vidadhāmi—bestow; aham—I

Translation

Whichever form (of a deity) any devotee wants to worship with faith, that very firm faith of his I strengthen.