Bhagavad Gita

Dive into the timeless wisdom of the Bhagavad Gita as we journey through its chapters, uncovering profound teachings and insights that offer guidance for life’s challenges.

Chapter 1, Verse 17

काश्यश्च परमेष्वास: शिखण्डी च महारथ: | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥17॥ Transliteration kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ Word Meanings kāśhyaḥ—King of Kashi; cha—and; parama-iṣhu-āsaḥ—the excellent archer; śhikhaṇḍī—Shikhandi; cha—also; mahā-rathaḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors; dhṛiṣhṭadyumnaḥ—Dhrishtadyumna; virāṭaḥ—Virat; cha—and; sātyakiḥ—Satyaki; cha—and; aparājitaḥ—invincible; Translation And the King of…

Chapter 1, Verse 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: | नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥16॥ Transliteration anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau Word Meanings ananta-vijayam—the conch named Anantavijay; rājā—king; kuntī-putraḥ—son of Kunti; yudhiṣhṭhiraḥ—Yudhishthir; nakulaḥ—Nakul; sahadevaḥ—Sahadev; cha—and; sughoṣha-maṇipuṣhpakau—the conche shells named Sughosh and Manipushpak; Translation King Yudhisthira, son of Kunti, (blew) the Anantavijaya; Nakula and Sahadeva, the Sughosa and the Manipuspaka…

Chapter 1, Verse 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: ॥15॥ Transliteration pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ Word Meanings pāñchajanyam—the conch shell named Panchajanya; hṛiṣhīka-īśhaḥ—Shree Krishna, the Lord of the mind and senses; devadattam—the conch shell named Devadutta; dhanam-jayaḥ—Arjun, the winner of wealth; pauṇḍram—the conch named Paundra; dadhmau—blew; mahā-śhaṅkham—mighty conch; bhīma-karmā—one…

Chapter 1, Verse 14

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: ॥14॥ Transliteration tataḥ śhvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ Word Meanings tataḥ—then; śhvetaiḥ—by white; hayaiḥ—horses; yukte—yoked; mahati—glorious; syandane—chariot; sthitau—seated; mādhavaḥ—Shree Krishna, the husband of the goddess of fortune, Lakshmi; pāṇḍavaḥ—Arjun; cha—and; eva—also; divyau—Divine; śhaṅkhau—conch shells; pradadhmatuḥ—blew Translation Then, Madhava (Krishna) and…

Chapter 1, Verse 13

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥13॥ Transliteration tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ sahasaivābhyahanyanta sa śhabdastumulo ’bhavat Word Meanings tataḥ—thereafter; śhaṅkhāḥ—conches; cha—and; bheryaḥ—bugles; cha—and; paṇava-ānaka—drums and kettledrums; go-mukhāḥ—trumpets; sahasā—suddenly; eva—indeed; abhyahanyanta—blared forth; saḥ—that; śhabdaḥ—sound; tumulaḥ—overwhelming; abhavat—was Translation Just immediately after that conchs and kettledrums, and tabors, trumpets and cow-horns blared forth. That sound became…

Chapter 1, Verse 12

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ॥12॥ Transliteration tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān Word Meanings tasya—his; sañjanayan—causing; harṣham—joy; kuru-vṛiddhaḥ—the grand old man of the Kuru dynasty (Bheeshma); pitāmahaḥ—grandfather; sinha-nādam—lion’s roar; vinadya—sounding; uchchaiḥ—very loudly; śhaṅkham—conch shell; dadhmau—blew; pratāpa-vān—the glorious Translation The valiant grandfather, the eldest of the…