Bhagavad Gita

Dive into the timeless wisdom of the Bhagavad Gita as we journey through its chapters, uncovering profound teachings and insights that offer guidance for life’s challenges.

Chapter 18, Verse 60

स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥60॥ Transliteration swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat Word Meanings swabhāva-jena—born of one’s own material nature; kaunteya—Arjun, the son of Kunti; nibaddhaḥ—bound; svena—by your own; karmaṇā—actions; kartum—to do; na—not; ichchhasi—you wish; yat—which; mohāt—out of delusion; kariṣhyasi—you will do;…

Chapter 18, Verse 59

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥59॥ Transliteration yad ahankāram āśhritya na yotsya iti manyase mithyaiṣha vyavasāyas te prakṛitis tvāṁ niyokṣhyati Word Meanings yat—if; ahankāram—motivated by pride; āśhritya—taking shelter; na yotsye—I shall not fight; iti—thus; manyase—you think; mithyā eṣhaḥ—this is all false; vyavasāyaḥ—determination; te—your; prakṛitiḥ—material nature; tvām—you; niyokṣhyati—will engage Translation That…

Chapter 18, Verse 58

मच्चित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥58॥ Transliteration mach-chittaḥ sarva-durgāṇi mat-prasādāt tariṣhyasi atha chet tvam ahankārān na śhroṣhyasi vinaṅkṣhyasi Word Meanings mat-chittaḥ—by always remembering me; sarva—all; durgāṇi—obstacles; mat-prasādāt—by my grace; tariṣhyasi—you shall overcome; atha—but; chet—if; tvam—you; ahankārāt—due to pride; na śhroṣhyasi—do not listen; vinaṅkṣhyasi—you will perish Translation Having your mind fixed on Me,…

Chapter 18, Verse 57

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: | बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव ॥57॥ Transliteration chetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśhritya mach-chittaḥ satataṁ bhava Word Meanings chetasā—by consciousness; sarva-karmāṇi—every activity; mayi—to me; sannyasya—dedicating; mat-paraḥ—having me as the supreme goal; buddhi-yogam—having the intellect united with God; upāśhritya—taking shelter of; mat-chittaḥ—consciousness absorbed in me; satatam—always; bhava—be Translation Mentally surrendering…

Chapter 18, Verse 56

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥ Transliteration sarva-karmāṇy api sadā kurvāṇo mad-vyapāśhrayaḥ mat-prasādād avāpnoti śhāśhvataṁ padam avyayam Word Meanings sarva—all; karmāṇi—actions; api—though; sadā—always; kurvāṇaḥ—performing; mat-vyapāśhrayaḥ—take full refuge in me; mat-prasādāt—by my grace; avāpnoti—attain; śhāśhvatam—the eternal; padam—abode; avyayam—imperishable Translation Ever engaging even in all actions, one to whom I am the refuge, attains…

Chapter 18, Verse 55

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वत: | ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥ Transliteration bhaktyā mām abhijānāti yāvān yaśh chāsmi tattvataḥ tato māṁ tattvato jñātvā viśhate tad-anantaram Word Meanings bhaktyā—by loving devotion; mām—me; abhijānāti—one comes to know; yāvān—as much as; yaḥ cha asmi—as I am; tattvataḥ—in truth; tataḥ—then; mām—me; tattvataḥ—in truth; jñātvā—having known; viśhate—enters; tat-anantaram—thereafter Translation…