Chapter 10, Verse 34
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा…
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा…
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च | अहमेवाक्षय: कालो धाताहं विश्वतोमुख: ॥33॥…
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥32॥ Transliteration…
पवन: पवतामस्मि राम: शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥31॥…
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् | मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्…
अनन्तश्चास्मि नागानां वरुणो यादसामहम् | पितृणामर्यमा चास्मि यम: संयमतामहम् ॥29॥…