Chapter 11, Verse 55
मत्कर्मकृन्मत्परमो मद्भक्त: सङ्गवर्जित: | निर्वैर: सर्वभूतेषु य: स मामेति पाण्डव ॥55॥ Transliteration mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava Word Meanings mat-karma-kṛit—perform duties for my sake; mat-paramaḥ—considering me the Supreme; mat-bhaktaḥ—devoted to me; saṅga-varjitaḥ—free from attachment; nirvairaḥ—without malice; sarva-bhūteṣhu—toward all entities; yaḥ—who; saḥ—he; mām—to me; eti—comes; pāṇḍava—Arjun, the son of Pandu…