Chapter 11, Verse 30
लेलिह्यसे ग्रसमान: समन्ता- ल्लोकान्समग्रान्वदनैर्ज्वलद्भि: | तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्रा: प्रतपन्ति विष्णो ॥30॥ Transliteration lelihyase grasamānaḥ samantāl lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti viṣhṇo Word Meanings lelihyase—you are licking; grasamānaḥ—devouring; samantāt—on all sides; lokān—worlds; samagrān—all; vadanaiḥ—with mouths; jvaladbhiḥ—blazing; tejobhiḥ—by effulgence; āpūrya—filled with; jagat—the universe; samagram—all; bhāsaḥ—rays; tava—your; ugrāḥ—fierce; pratapanti—scorching; viṣhṇo—Lord Vishnu Translation…