Chapter 11

Chapter 11, Verse 5

श्रीभगवानुवाच | पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: | नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥5॥ Transliteration śhrī-bhagavān uvācha paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ nānā-vidhāni divyāni nānā-varṇākṛitīni cha Word Meanings śhrī-bhagavān uvācha—the Supreme Lord said; paśhya—behold; me—my; pārtha—Arjun, the son of Pritha; rūpāṇi—forms; śhataśhaḥ—by the hundreds; atha—and; sahasraśhaḥ—thousands; nānā-vidhāni—various; divyāni—divine; nānā—various; varṇa—colors; ākṛitīni—shapes; cha—and Translation…

Chapter 11, Verse 4

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥4॥ Transliteration manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabho yogeśhvara tato me tvaṁ darśhayātmānam avyayam Word Meanings manyase—you think; yadi—if; tat—that; śhakyam—possible; mayā—by me; draṣhṭum—to behold; iti—thus; prabho—Lord; yoga-īśhvara—Lord of all mystic powers; tataḥ—then; me—to me; tvam—you; darśhaya—reveal; ātmānam—yourself; avyayam—imperishable Translation O…

Chapter 11, Verse 3

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर | द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥3॥ Transliteration evam etad yathāttha tvam ātmānaṁ parameśhvara draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama Word Meanings evam—thus; etat—this; yathā—as; āttha—have spoken; tvam—you; ātmānam—yourself; parama-īśhvara—Supreme Lord; draṣhṭum—to see; ichchhāmi—I desire; te—your; rūpam—form; aiśhwaram—divine; puruṣha-uttama—Shree Krishna, the Supreme Divine Personality Translation O supreme Lord, so it is, as You…

Chapter 11, Verse 2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥2॥ Transliteration bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam Word Meanings bhava—appearance; apyayau—disappearance; hi—indeed; bhūtānām—of all living beings; śhrutau—have heard; vistaraśhaḥ—in detail; mayā—by me; tvattaḥ—from you; kamala-patra-akṣha—lotus-eyed one; māhātmyam—greatness; api—also; cha—and; avyayam—eternal Translation O you with eyes like lotus leaves,…

Chapter 11, Verse 1

अर्जुन उवाच | मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् | यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥1॥ Transliteration arjuna uvācha mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama Word Meanings arjunaḥ uvācha—Arjun said; mat-anugrahāya—out of compassion to me; paramam—supreme; guhyam—confidential; adhyātma-sanjñitam—about spiritual knowledge; yat—which; tvayā—by you; uktam—spoken; vachaḥ—words; tena—by that; mohaḥ—illusion; ayam—this; vigataḥ—is dispelled; mama—my…