Chapter 12

Chapter 12, Verse 08

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥8॥ Transliteration mayy eva mana ādhatsva mayi buddhiṁ niveśhaya nivasiṣhyasi mayy eva ata ūrdhvaṁ na sanśhayaḥ Word Meanings mayi—on me; eva—alone; manaḥ—mind; ādhatsva—fix; mayi—on me; buddhim—intellect; niveśhaya—surrender; nivasiṣhyasi—you shall always live; mayi—in me; eva—alone; ataḥ ūrdhvam—thereafter; na—not; sanśhayaḥ—doubt Translation Fix the mind…

Chapter 12, Verse 7

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥7॥ Transliteration teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt bhavāmi na chirāt pārtha mayy āveśhita-chetasām Word Meanings teṣhām—of those; aham—I; samuddhartā—the deliverer; mṛityu-saṁsāra-sāgarāt—from the ocean of birth and death; bhavāmi—(I) become; na—not; chirāt—after a long time; pārtha—Arjun, the son of Pritha; mayi—with me; āveśhita chetasām—of those whose consciousness is united Translation…

Chapter 12, Verse 6

ये तु सर्वाणि कर्माणि मयि संन्न्यस्य मत्पर: | अनन्येनैव योगेन मां ध्यायन्त उपासते ॥6॥ Transliteration ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ ananyenaiva yogena māṁ dhyāyanta upāsate Word Meanings ye—who; tu—but; sarvāṇi—all; karmāṇi—actions; mayi—to me; sannyasya—dedicating; mat-paraḥ—regarding me as the Supreme goal; ananyena—exclusively; eva—certainly; yogena—with devotion; mām—me; dhyāyantaḥ—meditating; upāsate—worship; Translation As for those who, having…

Chapter 12, Verse 5

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् || अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥5॥ Transliteration kleśho ’dhikataras teṣhām avyaktāsakta-chetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate Word Meanings kleśhaḥ—tribulations; adhika-taraḥ—full of; teṣhām—of those; avyakta—to the unmanifest; āsakta—attached; chetasām—whose minds; avyaktā—the unmanifest; hi—indeed; gatiḥ—path; duḥkham—exceeding difficulty; deha-vadbhiḥ—for the embodied; avāpyate—is reached Translation For them who have their minds attached to the Unmanifested the struggle…

Chapter 12, Verse 3-4

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥3॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥4॥ Transliteration ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate sarvatra-gam achintyañcha kūṭa-stham achalandhruvam sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ Word Meanings ye—who; tu—but; akṣharam—the imperishable; anirdeśhyam—the indefinable; avyaktam—the unmanifest; paryupāsate—worship; sarvatra-gam—the all-pervading; achintyam—the unthinkable; cha—and; kūṭa-stham—the unchanging;…

Chapter 12, Verse 2

श्रीभगवानुवाच | मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥2॥ Transliteration śhrī-bhagavān uvācha mayy āveśhya mano ye māṁ nitya-yuktā upāsate śhraddhayā parayopetās te me yuktatamā matāḥ Word Meanings śhrī-bhagavān uvācha—the Blessed Lord said; mayi—on me; āveśhya—fix; manaḥ—the mind; ye—those; mām—me; nitya yuktāḥ—always engaged; upāsate—worship; śhraddhayā—with faith; parayā—best; upetāḥ—endowed; te—they; me—by…