Chapter 13, Verse 35

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥35॥…

Chapter 13, Verse 34

यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रवि: | क्षेत्रं क्षेत्री तथा कृत्स्नं…

Chapter 13, Verse 33

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥33॥…

Chapter 13, Verse 32

अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥32॥ Transliteration…

Chapter 13, Verse 31

यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा…

Chapter 13, Verse 30

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश: | य: पश्यति तथात्मानमकर्तारं स…