Chapter 13

Chapter 13, Verse 23

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥23॥ Transliteration upadraṣhṭānumantā cha bhartā bhoktā maheśhvaraḥ paramātmeti chāpy ukto dehe ’smin puruṣhaḥ paraḥ Word Meanings upadraṣhṭā—the witness; anumantā—the permitter; cha—and; bhartā—the supporter; bhoktā—the transcendental enjoyer; mahā-īśhvaraḥ—the ultimate controller; parama-ātmā—Superme Soul; iti—that; cha api—and also; uktaḥ—is said; dehe—within the body; asmin—this; puruṣhaḥ paraḥ—the Supreme Lord…

Chapter 13, Verse 22

पुरुष: प्रकृतिस्थो हि भुङक्ते प्रकृतिजान्गुणान् | कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥22॥ Transliteration puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇān kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu Word Meanings puruṣhaḥ—the individual soul; prakṛiti-sthaḥ—seated in the material energy; hi—indeed; bhuṅkte—desires to enjoy; prakṛiti-jān—produced by the material energy; guṇān—the three modes of nature; kāraṇam—the cause; guṇa-saṅgaḥ—the attachment (to three guṇas); asya—of its; sat-asat-yoni—in…

Chapter 13, Verse 21

कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते | पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते ॥21॥ Transliteration kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyate puruṣhaḥ sukha-duḥkhānāṁ bhoktṛitve hetur uchyate Word Meanings kārya—effect; kāraṇa—cause; kartṛitve—in the matter of creation; hetuḥ—the medium; prakṛitiḥ—the material energy; uchyate—is said to be; puruṣhaḥ—the individual soul; sukha-duḥkhānām—of happiness and distress; bhoktṛitve—in experiencing; hetuḥ—is responsible; uchyate—is said to be Translation With regard…

Chapter 13, Verse 20

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥20॥ Transliteration prakṛitiṁ puruṣhaṁ chaiva viddhy anādī ubhāv api vikārānśh cha guṇānśh chaiva viddhi prakṛiti-sambhavān Word Meanings prakṛitim—material nature; puruṣham—the individual souls; cha—and; eva—indeed; viddhi—know; anādī—beginningless; ubhau—both; api—and; vikārān—transformations (of the body); cha—also; guṇān—the three modes of nature; cha—and; eva—indeed; viddhi—know; prakṛiti—material energy; sambhavān—produced by…

Chapter 13, Verse 19

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत: | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥19॥ Transliteration iti kṣhetraṁ tathā jñānaṁ jñeyaṁ choktaṁ samāsataḥ mad-bhakta etad vijñāya mad-bhāvāyopapadyate Word Meanings iti—thus; kṣhetram—the nature of the field; tathā—and; jñānam—the meaning of knowledge; jñeyam—the object of knowledge; cha—and; uktam—revealed; samāsataḥ—in summary; mat-bhaktaḥ—my devotee; etat—this; vijñāya—having understood; mat-bhāvāya—my divine nature; upapadyate—attain Translation…

Chapter 13, Verse 18

ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥18॥ Transliteration jyotiṣhām api taj jyotis tamasaḥ param uchyate jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛidi sarvasya viṣhṭhitam Word Meanings jyotiṣhām—in all luminarie; api—and; tat—that; jyotiḥ—the source of light; tamasaḥ—the darkness; param—beyond; uchyate—is said (to be); jñānam—knowledge; jñeyam—the object of knowledge; jñāna-gamyam—the goal of knowledge; hṛidi—within the heart;…