Chapter 13, Verse 23
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥23॥ Transliteration upadraṣhṭānumantā cha bhartā bhoktā maheśhvaraḥ paramātmeti chāpy ukto dehe ’smin puruṣhaḥ paraḥ Word Meanings upadraṣhṭā—the witness; anumantā—the permitter; cha—and; bhartā—the supporter; bhoktā—the transcendental enjoyer; mahā-īśhvaraḥ—the ultimate controller; parama-ātmā—Superme Soul; iti—that; cha api—and also; uktaḥ—is said; dehe—within the body; asmin—this; puruṣhaḥ paraḥ—the Supreme Lord…