Chapter 13

Chapter 13, Verse 5

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: || 5 || Transliteration ṛiṣhibhir bahudhā gītaṁ chhandobhir vividhaiḥ pṛithak brahma-sūtra-padaiśh chaiva hetumadbhir viniśhchitaiḥ Word Meanings ṛiṣhibhiḥ—by great sages; bahudhā—in manifold ways; gītam—sung; chhandobhiḥ—in Vedic hymns; vividhaiḥ—various; pṛithak—variously; brahma-sūtra—the Brahma Sūtra; padaiḥ—by the hymns; cha—and; eva—especially; hetu-madbhiḥ—with logic; viniśhchitaiḥ—conclusive evidence Translation It has been sung of in various…

Chapter 13, Verse 4

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥4॥ Transliteration tat kṣhetraṁ yach cha yādṛik cha yad-vikāri yataśh cha yat sa cha yo yat-prabhāvaśh cha tat samāsena me śhṛiṇu Word Meanings tat—that; kṣhetram—field of activities; yat—what; cha—and; yādṛik—its nature; cha—and; yat-vikāri—how change takes place in it; yataḥ—from what; cha—also;…

Chapter 13, Verse 3

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥3॥ Transliteration kṣhetra-jñaṁ chāpi māṁ viddhi sarva-kṣhetreṣhu bhārata kṣhetra-kṣhetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama Word Meanings kṣhetra-jñam—the knower of the field; cha—also; api—only; mām—me; viddhi—know; sarva—all; kṣhetreṣhu—in individual fields of activities; bhārata—scion of Bharat; kṣhetra—the field of activities; kṣhetra-jñayoḥ—of the knower of the…

Chapter 13, Verse 2

श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥2॥ Transliteration śhrī-bhagavān uvācha idaṁ śharīraṁ kaunteya kṣhetram ity abhidhīyate etad yo vetti taṁ prāhuḥ kṣhetra-jña iti tad-vidaḥ Word Meanings śhrī-bhagavān uvācha—the Supreme Divine Lord said; idam—this; śharīram—body; kaunteya—Arjun, the son of Kunti; kṣhetram—the field of activities; iti—thus; abhidhīyate—is termed as;…

Chapter 13, Verse 1

अर्जुन उवाच | प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥1॥ Transliteration arjuna uvācha prakṛitiṁ puruṣhaṁ chaiva kṣhetraṁ kṣhetra-jñam eva cha etad veditum ichchhāmi jñānaṁ jñeyaṁ cha keśhava Word Meanings arjunaḥ uvācha—Arjun said; prakṛitim—material nature; puruṣham—the enjoyer; cha—and; eva—indeed; kṣhetram—the field of activities; kṣhetra-jñam—the knower of the field; eva—even; cha—also;…