Chapter 14, Verse 26

मां च योऽव्यभिचारेण भक्तियोगेन सेवते | स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥26॥…

Chapter 14, Verse 27

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च…

Chapter 14, Verse 25

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो: | सर्वारम्भपरित्यागी गुणातीत: स उच्यते ॥25॥ Transliteration mānāpamānayos…

Chapter 14, Verse 24

समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: | तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: ॥24॥ Transliteration sama-duḥkha-sukhaḥ sva-sthaḥ…

Chapter 14, Verse 23

उदासीनवदासीनो गुणैर्यो न विचाल्यते | गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते…

Chapter 14, Verse 22

श्रीभगवानुवाच | प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |…

Chapter 14, Verse 21

अर्जुन उवाच | कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो | किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते…

Chapter 14, Verse 20

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् | जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्रुते ॥20॥ Transliteration guṇān etān atītya…

Chapter 14, Verse 19

नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं…

Chapter 14, Verse 18

ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसा: | जघन्यगुणवृत्तिस्था अधो गच्छन्ति…

Chapter 14, Verse 17

सत्वात्सञ्जायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ तमसो भवतोऽज्ञानमेव…

Chapter 14, Verse 16

कर्मण: सुकृतस्याहु: सात्विकं निर्मलं फलम् | रजसस्तु फलं दु:खमज्ञानं तमस:…