Chapter 14, Verse 21
अर्जुन उवाच | कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो | किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते ॥21॥ Transliteration arjuna uvācha kair liṅgais trīn guṇān etān atīto bhavati prabho kim āchāraḥ kathaṁ chaitāns trīn guṇān ativartate Word Meanings arjunaḥ uvācha—Arjun inquired; kaiḥ—by what; liṅgaiḥ—symptoms; trīn—three; guṇān—modes of material nature; etān—these; atītaḥ—having transcended; bhavati—is; prabho—Lord; kim—what; āchāraḥ—conduct; katham—how; cha—and; etān—these; trīn—three; guṇān—modes of…