Chapter 15

Chapter 15, Verse 14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: | प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥14॥ Transliteration ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham Word Meanings aham—I; vaiśhvānaraḥ—fire of digestion; bhūtvā—becoming; prāṇinām—of all living beings; deham—the body; āśhritaḥ—situated; prāṇa-apāna—outgoing and incoming breath; samāyuktaḥ—keeping in balance; pachāmi—I digest; annam—foods; chatuḥ-vidham—the four kinds Translation Taking the form of Vaisvanara and…

Chapter 15, Verse 13

गामाविश्य च भूतानि धारयाम्यहमोजसा | पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥13॥ Transliteration gām āviśhya cha bhūtāni dhārayāmy aham ojasā puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ Word Meanings gām—earth; āviśhya—permeating; cha—and; bhūtāni—living beings; dhārayāmi—sustain; aham—I; ojasā—energy; puṣhṇāmi—nourish; cha—and; auṣhadhīḥ—plants; sarvāḥ—all; somaḥ—the moon; bhūtvā—becoming; rasa-ātmakaḥ—supplying the juice of life Translation And entering the earth I sustain…

Chapter 15, Verse 12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥12॥ Transliteration yad āditya-gataṁ tejo jagad bhāsayate ’khilam yach chandramasi yach chāgnau tat tejo viddhi māmakam Word Meanings yat—which; āditya-gatam—in the sun; tejaḥ—brilliance; jagat—solar system; bhāsayate—illuminates; akhilam—entire; yat—which; chandramasi—in the moon; yat—which; cha—also; agnau—in the fire; tat—that; tejaḥ—brightness; viddhi—know; māmakam—mine Translation That light in the sun…

Chapter 15, Verse 11

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् | यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥11॥ Transliteration yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ Word Meanings yatantaḥ—striving; yoginaḥ—yogis; cha—too; enam—this (the soul); paśhyanti—see; ātmani—in the body; avasthitam—enshrined; yatantaḥ—strive; api—even though; akṛita-ātmānaḥ—those whose minds are not purified; na—not; enam—this; paśhyanti—cognize; achetasaḥ—unaware Translation And the yogis who are diligent see…

Chapter 15, Verse 10

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥10॥ Transliteration utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśhyanti paśhyanti jñāna-chakṣhuṣhaḥ Word Meanings utkrāmantam—departing; sthitam—residing; vā api—or even; bhuñjānam—enjoys; vā—or; guṇa-anvitam—under the spell of the modes of material nature; vimūḍhāḥ—the ignorant; na—not; anupaśhyanti—percieve; paśhyanti—behold; jñāna-chakṣhuṣhaḥ—those who possess the eyes of knowledge Translation Persons…

Chapter 15, Verse 09

श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च | अधिष्ठाय मनश्चायं विषयानुपसेवते ॥9॥ Transliteration śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha adhiṣhṭhāya manaśh chāyaṁ viṣhayān upasevate Word Meanings śhrotram—ears; chakṣhuḥ—eyes; sparśhanam—the sense of touch; cha—and; rasanam—tongue; ghrāṇam—nose; eva—also; cha—and; adhiṣhṭhāya—grouped around; manaḥ—mind; cha—also; ayam—they; viṣhayān—sense objects; upasevate—savors Translation This one enjoys the objects by presiding…