Chapter 15

Chapter 15, Verse 08

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: | गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥8॥ Transliteration śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ gṛihītvaitāni sanyāti vāyur gandhān ivāśhayāt Word Meanings śharīram—the body; yat—as; avāpnoti—carries; yat—as; cha api—also; utkrāmati—leaves; īśhvaraḥ—the Lord of the material body, the embodied soul; gṛihītvā—taking; etāni—these; sanyāti—goes away; vāyuḥ—the air; gandhān—fragrance; iva—like; āśhayāt—from seats Translation When the master leaves it…

Chapter 15, Verse 7

ममैवांशो जीवलोके जीवभूत: सनातन: | मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥7॥ Transliteration mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati Word Meanings mama—my; eva—only; anśhaḥ—fragmental part; jīva-loke—in the material world; jīva-bhūtaḥ—the embodied souls; sanātanaḥ—eternal; manaḥ—with the mind; ṣhaṣhṭhāni—the six; indriyāṇi—senses; prakṛiti-sthāni—bound by material nature; karṣhati—struggling Translation It is verily a part of Mine which, becoming the eternal individual…

Chapter 15, Verse 6

न तद्भासयते सूर्यो न शशाङ्को न पावक: | यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥6॥ Transliteration na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ yad gatvā na nivartante tad dhāma paramaṁ mama Word Meanings na—neither; tat—that; bhāsayate—illumine; sūryaḥ—the sun; na—nor; śhaśhāṅkaḥ—the moon; na—nor; pāvakaḥ—fire; yat—where; gatvā—having gone; na—never; nivartante—they return; tat—that; dhāma—abode; paramam—supreme; mama—mine Translation…

Chapter 15, Verse 5

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा: | द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥5॥ Transliteration nirmāna-mohā jita-saṅga-doṣhā adhyātma-nityā vinivṛitta-kāmāḥ dvandvair vimuktāḥ sukha-duḥkha-sanjñair gachchhanty amūḍhāḥ padam avyayaṁ tat Word Meanings niḥ—free from; māna—vanity; mohāḥ—delusion; jita—having overcome; saṅga—attachment; doṣhāḥ—evils; adhyātma-nityāḥ—dwelling constantly in the self and God; vinivṛitta—freed from; kāmāḥ—desire to enjoy senses; dvandvaiḥ—from the dualities; vimuktāḥ—liberated; sukha-duḥkha—pleasure and pain; saṁjñaiḥ—known…

Chapter 15, Verse 4

तत: पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूय: | तमेव चाद्यं पुरुषं प्रपद्ये यत: प्रवृत्ति: प्रसृता पुराणी ॥4॥ Transliteration tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva chādyaṁ puruṣhaṁ prapadye yataḥ pravṛittiḥ prasṛitā purāṇī Word Meanings tataḥ—then; padam—place; tat—that; parimārgitavyam—one must search out; yasmin—where; gatāḥ—having gone; na—not; nivartanti—return; bhūyaḥ—again; tam—to him; eva—certainly; cha—and;…

Chapter 15, Verse 3

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा | अश्वत्थमेनं सुविरूढमूल मसङ्गशस्त्रेण दृढेन छित्वा ॥3॥ Transliteration na rūpam asyeha tathopalabhyate nānto na chādir na cha sampratiṣhṭhā aśhvattham enaṁ su-virūḍha-mūlam asaṅga-śhastreṇa dṛiḍhena chhittvā Word Meanings na—not; rūpam—form; asya—of this; iha—in this world; tathā—as such; upalabhyate—is perceived; na—neither; antaḥ—end; na—nor; cha—also; ādiḥ—beginning; na—never; cha—also; sampratiṣhṭhā—the basis; aśhvattham—sacred…