Chapter 16

Chapter 16, Verse 18

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: | मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥18॥ Transliteration ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ mām ātma-para-deheṣhu pradviṣhanto ’bhyasūyakāḥ Word Meanings ahankāram—egotism; balam—strength; darpam—arrogance; kāmam—desire; krodham—anger; cha—and; sanśhritāḥ—covered by; mām—me; ātma-para-deheṣhu—within one’s own and bodies of others; pradviṣhantaḥ—abuse; abhyasūyakāḥ—the demoniac Translation Resorting to egotism, power, arrogance, passion and anger, hating Me…

Chapter 16, Verse 17

आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: | यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥17॥ Transliteration ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ yajante nāma-yajñais te dambhenāvidhi-pūrvakam Word Meanings ātma-sambhāvitāḥ—self-conceited; stabdhāḥ—stubborn; dhana—wealth; māna—pride; mada—arrogance; anvitāḥ—full of; yajante—perform sacrifice; nāma—in name only; yajñaiḥ—sacrifices; te—they; dambhena—ostentatiously; avidhi-pūrvakam—with no regards to the rules of the scriptures Translation Self-conceited, haughty, filled with pride and intoxication of wealth, they perform sacrifices…

Chapter 16, Verse 15-16

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥15॥ अनेकचित्तविभ्रान्ता मोहजालसमावृता: | प्रसक्ता: कामभोगेषु पतन्ति नरकेऽशुचौ ॥16॥ Transliteration āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛiśho mayā yakṣhye dāsyāmi modiṣhya ity ajñāna-vimohitāḥ aneka-chitta-vibhrāntā moha-jāla-samāvṛitāḥ prasaktāḥ kāma-bhogeṣhu patanti narake ’śhuchau Word Meanings āḍhyaḥ—wealthy; abhijana-vān—having highly placed relatives; asmi—me; kaḥ—who; anyaḥ—else; asti—is; sadṛiśhaḥ—like; mayā—to me; yakṣhye—I shall…

Chapter 16, Verse 14

असौ मया हत: शत्रुर्हनिष्ये चापरानपि | ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥14॥ Transliteration asau mayā hataḥ śhatrur haniṣhye chāparān api īśhvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī Word Meanings asau—that; mayā—by me; hataḥ—has been destroyed; śhatruḥ—enemy; haniṣhye—I shall destroy; cha—and; aparān—others; api—also; īśhvaraḥ—God; aham—I; aham—I; bhogī—the enjoyer; siddhaḥ—powerful; aham—I; bala-vān—powerful; sukhī—happy; Translation That enemy has…

Chapter 16, Verse 13

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् | इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥13॥ Transliteration idam adya mayā labdham imaṁ prāpsye manoratham idam astīdam api me bhaviṣhyati punar dhanam Word Meanings idam—this; adya—today; mayā—by me; labdham—gained; imam—this; prāpsye—I shall acquire; manaḥ-ratham—desire; idam—this; asti—is; idam—this; api—also; me—mine; bhaviṣhyati—in future; punaḥ—again; dhanam—wealth; Translation This has been gained by me today;…

Chapter 16, Verse 12

आशापाशशतैर्बद्धा: कामक्रोधपरायणा: | ईहन्ते कामभोगार्थमन्यायेनार्थसञ्जयान् ॥12॥ Transliteration āśhā-pāśha-śhatair baddhāḥ kāma-krodha-parāyaṇāḥ īhante kāma-bhogārtham anyāyenārtha-sañchayān Word Meanings āśhā-pāśha—bondage of desires; śhataiḥ—by hundreds; baddhāḥ—bound; kāma—lust; krodha—anger; parāyaṇāḥ—dedicated to; īhante—strive; kāma—lust; bhoga—gratification of the senses; artham—for; anyāyena—by unjust means; artha—wealth; sañchayān—to accumulate Translation Bound by hundreds of shackles in the form of hope, giving themselves wholly to passion and…