Chapter 16, Verse 18
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: | मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥18॥ Transliteration ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ mām ātma-para-deheṣhu pradviṣhanto ’bhyasūyakāḥ Word Meanings ahankāram—egotism; balam—strength; darpam—arrogance; kāmam—desire; krodham—anger; cha—and; sanśhritāḥ—covered by; mām—me; ātma-para-deheṣhu—within one’s own and bodies of others; pradviṣhantaḥ—abuse; abhyasūyakāḥ—the demoniac Translation Resorting to egotism, power, arrogance, passion and anger, hating Me…