Chapter 18, Verse 5
यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥5॥ Transliteration yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaśh chaiva pāvanāni manīṣhiṇām Word Meanings yajña—sacrifice; dāna—charity; tapaḥ—penance; karma—actions; na—never; tyājyam—should be abandoned; kāryam eva—must certainly be performed; tat—that; yajñaḥ—sacrifice; dānam—charity; tapaḥ—penance; cha—and; eva—indeed; pāvanāni—purifying; manīṣhiṇām—for the wise Translation The practice of sacrifice,…