Chapter 18

Chapter 18, Verse 72

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ॥72॥ Transliteration kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya Word Meanings kachchit—whether; etat—this; śhrutam—heard; pārtha—Arjun, the son of Pritha; tvayā—by you; eka-agreṇa chetasā—with a concentrated mind; kachchit—whether; ajñāna—ignorance; sammohaḥ—delusion; pranaṣhṭaḥ—destroyed; te—your; dhanañjaya—Arjun, conqueror of wealth Translation O Partha, has this been listened to…

Chapter 18, Verse 71

श्रद्धावाननसूयश्च शृणुयादपि यो नर: | सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥71॥ Transliteration śhraddhāvān anasūyaśh cha śhṛiṇuyād api yo naraḥ so ‘pi muktaḥ śhubhāl lokān prāpnuyāt puṇya-karmaṇām Word Meanings śhraddhā-vān—faithful; anasūyaḥ—without envy; cha—and; śhṛiṇuyāt—listen; api—certainly; yaḥ—who; naraḥ—a person; saḥ—that person; api—also; muktaḥ—liberated; śhubhān—the auspicious; lokān—abodes; prāpnuyāt—attain; puṇya-karmaṇām—of the pious Translation Any man who, being reverential and free from…

Chapter 18, Verse 70

अध्येष्यते च य इमं धर्म्यं संवादमावयो: | ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥70॥ Transliteration adhyeṣhyate cha ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣhṭaḥ syām iti me matiḥ Word Meanings adhyeṣhyate—study; cha—and; yaḥ—who; imam—this; dharmyam—sacred; saṁvādam—dialogue; āvayoḥ—of ours; jñāna—of knowledge; yajñena-tena—through the sacrifice of knowledge; aham—I; iṣhṭaḥ—worshipped; syām—shall be; iti—such; me—my; matiḥ—opinion Translation And he…

Chapter 18, Verse 69

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: | भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥69॥ Transliteration na cha tasmān manuṣhyeṣhu kaśhchin me priya-kṛittamaḥ bhavitā na cha me tasmād anyaḥ priyataro bhuvi Word Meanings na—no; cha—and; tasmāt—than them; manuṣhyeṣhu—amongst human beings; kaśhchit—anyone; me—to me; priya-kṛit-tamaḥ—more dear; bhavitā—will be; na—never; cha—and; me—to me; tasmāt—than them; anyaḥ—another; priya-taraḥ—dearer; bhuvi—on…

Chapter 18, Verse 68

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥68॥ Transliteration ya idaṁ paramaṁ guhyaṁ mad-bhakteṣhv abhidhāsyati bhaktiṁ mayi parāṁ kṛitvā mām evaiṣhyaty asanśhayaḥ Word Meanings yaḥ—who; idam—this; paramam—most; guhyam—confidential knowledge; mat-bhakteṣhu—amongst my devotees; abhidhāsyati—teaches; bhaktim—greatest act of love; mayi—to me; parām—transcendental; kṛitvā—doing; mām—to me; eva—certainly; eṣhyati—comes; asanśhayaḥ—without doubt Translation He who, entertaining…

Chapter 18, Verse 67

इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67॥ Transliteration idaṁ te nātapaskyāya nābhaktāya kadāchana na chāśhuśhruṣhave vāchyaṁ na cha māṁ yo ‘bhyasūtayi Word Meanings idam—this; te—by you; na—never; atapaskāya—to those who are not austere; na—never; abhaktāya—to those who are not devoted; kadāchana—at any time; na—never; cha—also; aśhuśhrūṣhave—to those who…