Chapter 18, Verse 72
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ॥72॥ Transliteration kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya Word Meanings kachchit—whether; etat—this; śhrutam—heard; pārtha—Arjun, the son of Pritha; tvayā—by you; eka-agreṇa chetasā—with a concentrated mind; kachchit—whether; ajñāna—ignorance; sammohaḥ—delusion; pranaṣhṭaḥ—destroyed; te—your; dhanañjaya—Arjun, conqueror of wealth Translation O Partha, has this been listened to…