Chapter 18

Chapter 18, Verse 60

स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥60॥ Transliteration swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat Word Meanings swabhāva-jena—born of one’s own material nature; kaunteya—Arjun, the son of Kunti; nibaddhaḥ—bound; svena—by your own; karmaṇā—actions; kartum—to do; na—not; ichchhasi—you wish; yat—which; mohāt—out of delusion; kariṣhyasi—you will do;…

Chapter 18, Verse 59

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥59॥ Transliteration yad ahankāram āśhritya na yotsya iti manyase mithyaiṣha vyavasāyas te prakṛitis tvāṁ niyokṣhyati Word Meanings yat—if; ahankāram—motivated by pride; āśhritya—taking shelter; na yotsye—I shall not fight; iti—thus; manyase—you think; mithyā eṣhaḥ—this is all false; vyavasāyaḥ—determination; te—your; prakṛitiḥ—material nature; tvām—you; niyokṣhyati—will engage Translation That…

Chapter 18, Verse 58

मच्चित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥58॥ Transliteration mach-chittaḥ sarva-durgāṇi mat-prasādāt tariṣhyasi atha chet tvam ahankārān na śhroṣhyasi vinaṅkṣhyasi Word Meanings mat-chittaḥ—by always remembering me; sarva—all; durgāṇi—obstacles; mat-prasādāt—by my grace; tariṣhyasi—you shall overcome; atha—but; chet—if; tvam—you; ahankārāt—due to pride; na śhroṣhyasi—do not listen; vinaṅkṣhyasi—you will perish Translation Having your mind fixed on Me,…

Chapter 18, Verse 57

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: | बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव ॥57॥ Transliteration chetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśhritya mach-chittaḥ satataṁ bhava Word Meanings chetasā—by consciousness; sarva-karmāṇi—every activity; mayi—to me; sannyasya—dedicating; mat-paraḥ—having me as the supreme goal; buddhi-yogam—having the intellect united with God; upāśhritya—taking shelter of; mat-chittaḥ—consciousness absorbed in me; satatam—always; bhava—be Translation Mentally surrendering…

Chapter 18, Verse 56

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥ Transliteration sarva-karmāṇy api sadā kurvāṇo mad-vyapāśhrayaḥ mat-prasādād avāpnoti śhāśhvataṁ padam avyayam Word Meanings sarva—all; karmāṇi—actions; api—though; sadā—always; kurvāṇaḥ—performing; mat-vyapāśhrayaḥ—take full refuge in me; mat-prasādāt—by my grace; avāpnoti—attain; śhāśhvatam—the eternal; padam—abode; avyayam—imperishable Translation Ever engaging even in all actions, one to whom I am the refuge, attains…

Chapter 18, Verse 55

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वत: | ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥ Transliteration bhaktyā mām abhijānāti yāvān yaśh chāsmi tattvataḥ tato māṁ tattvato jñātvā viśhate tad-anantaram Word Meanings bhaktyā—by loving devotion; mām—me; abhijānāti—one comes to know; yāvān—as much as; yaḥ cha asmi—as I am; tattvataḥ—in truth; tataḥ—then; mām—me; tattvataḥ—in truth; jñātvā—having known; viśhate—enters; tat-anantaram—thereafter Translation…