Chapter 18, Verse 42

शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्…

Chapter 18, Verse 41

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥41॥ Transliteration…

Chapter 18, Verse 40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: | सत्वं…

Chapter 18, Verse 39

यदग्रे चानुबन्धे च सुखं मोहनमात्मन: | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥39॥ Transliteration…

Chapter 18, Verse 38

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥38॥ Transliteration viṣhayendriya-sanyogād…

Chapter 18, Verse 36-37

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दु:खान्तं…