Chapter 2, Verse 60
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: ॥60॥ Transliteration yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ indriyāṇi pramāthīni haranti prasabhaṁ manaḥ Word Meanings yatataḥ—while practicing self-control; hi—for; api—even; kaunteya—Arjun, the son of Kunti; puruṣhasya—of a person; vipaśhchitaḥ—one endowed with discrimination; indriyāṇi—the senses; pramāthīni—turbulent; haranti—carry away; prasabham—forcibly; manaḥ—the mind Translation For, O son of…