Chapter 3, Verse 19

तस्मादसक्त: सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: ॥19॥ Transliteration tasmād asaktaḥ satataṁ kāryaṁ karma samāchara asakto hyācharan karma param āpnoti pūruṣhaḥ Word Meanings tasmāt—therefore; asaktaḥ—without attachment; satatam—constantly; kāryam—duty; karma—action; samāchara—perform; asaktaḥ—unattached; hi—certainly; ācharan—performing; karma—work; param—the Supreme; āpnoti—attains; pūruṣhaḥ—a person Translation Therefore, remaining unattached, always perform the obligatory duty, for, by performing (one’s)…

Chapter 3, Verse 18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: ॥18॥ Transliteration naiva tasya kṛitenārtho nākṛiteneha kaśhchana na chāsya sarva-bhūteṣhu kaśhchid artha-vyapāśhrayaḥ Word Meanings na—not; eva—indeed; tasya—his; kṛitena—by discharge of duty; arthaḥ—gain; na—not; akṛitena—without discharge of duty; iha—here; kaśhchana—whatsoever; na—never; cha—and; asya—of that person; sarva-bhūteṣhu—among all living beings; kaśhchit—any; artha—necessity; vyapāśhrayaḥ—to depend upon Translation For…

Chapter 3, Verse 17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥17॥ Transliteration yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate Word Meanings yaḥ—who; tu—but; ātma-ratiḥ—rejoice in the self; eva—certainly; syāt—is; ātma-tṛiptaḥ—self-satisfied; cha—and; mānavaḥ—human being; ātmani—in the self; eva—certainly; cha—and; santuṣhṭaḥ—satisfied; tasya—his; kāryam—duty; na—not; vidyate—exist Translation But that man who…

Chapter 3, Verse 16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥16॥ Transliteration evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṁ pārtha sa jīvati Word Meanings evam—thus; pravartitam—set into motion; chakram—cycle; na—not; anuvartayati—follow; iha—in this life; yaḥ—who; agha-āyuḥ—sinful living; indriya-ārāmaḥ—for the delight of their senses; mogham—vainly; pārtha—Arjun, the son of Pritha; saḥ—they; jīvati—live Translation O…

Chapter 3, Verse 15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥15॥ Transliteration karma brahmodbhavaṁ viddhi brahmākṣhara-samudbhavam tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣhṭhitam Word Meanings karma—duties; brahma—in the Vedas; udbhavam—manifested; viddhi—you should know; brahma—The Vedas; akṣhara—from the Imperishable (God); samudbhavam—directly manifested; tasmāt—therefore; sarva-gatam—all-pervading; brahma—The Lord; nityam—eternally; yajñe—in sacrifice; pratiṣhṭhitam—established Translation Know that actin has the Veda…

Chapter 3, Verse 14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: | यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: ॥14॥ Transliteration annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ Word Meanings annāt—from food; bhavanti—subsist; bhūtāni—living beings; parjanyāt—from rains; anna—of food grains; sambhavaḥ—production; yajñāt—from the performance of sacrifice; bhavati—becomes possible; parjanyaḥ—rain; yajñaḥ—performance of sacrifice; karma—prescribed duties; samudbhavaḥ—born of Translation From food are born the creatures;…