Chapter 4, Verse 42

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मन: | छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42॥ Transliteration…

Chapter 4, Verse 41

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41॥ Transliteration…

Chapter 4, Verse 40

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोकोऽस्ति न परो न सुखं…

Chapter 4, Verse 39

श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति…

Chapter 4, Verse 38

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्ध: कालेनात्मनि…

Chapter 4, Verse 37

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन | ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ Transliteration yathaidhānsi…

Chapter 4, Verse 36

अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि…

Chapter 4, Verse 35

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि…

Chapter 4, Verse 34

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: ॥34॥…

Chapter 4, Verse 33

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ: परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥33॥ Transliteration…

Chapter 4, Verse 32

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा…

Chapter 4, Verse 31

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम ॥31॥…