Chapter 5, Verse 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥…

Chapter 5, Verse 27-28

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥27॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:…

Chapter 5, Verse 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26॥ Transliteration…

Chapter 5, Verse 25

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: | छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥25॥ Transliteration…

Chapter 5, Verse 24

योऽन्त:सुखोऽन्तरारामस्तथान्तज्र्योतिरेव य: । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। २४।। Transliteration…

Chapter 5, Verse 23

शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्त: स…

Chapter 5, Verse 22

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते | आद्यन्तवन्त: कौन्तेय…

Chapter 5, Verse 21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥21॥ Transliteration bāhya-sparśheṣhvasaktātmā…

Chapter 5, Verse 20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित:…

Chapter 5, Verse 19

इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: | निर्दोषं हि…

Chapter 5, Verse 18

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिता:…

Chapter 5, Verse 17

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: ॥17॥ Transliteration tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ…