Chapter 5, Verse 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥…

Chapter 5, Verse 27-28

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥27॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:…

Chapter 5, Verse 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥26॥ Transliteration…

Chapter 5, Verse 25

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: | छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥25॥ Transliteration…

Chapter 5, Verse 24

योऽन्त:सुखोऽन्तरारामस्तथान्तज्र्योतिरेव य: । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। २४।। Transliteration…

Chapter 5, Verse 23

शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्त: स…