Chapter 6, Verse 47

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान्भजते यो मां स मे युक्ततमो…

Chapter 6, Verse 46

तपस्विभ्योऽधिकोयोगी ज्ञानिभ्योऽपिमतोऽधिक:| कर्मिभ्यश्चाधिकोयोगी तस्माद्योगीभवार्जुन॥46॥ Transliteration tapasvibhyo ’dhiko yogī jñānibhyo ’pi…

Chapter 6, Verse 45

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष: | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥45॥ Transliteration…

Chapter 6, Verse 44

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥44॥…

Chapter 6, Verse 43

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् | यतते च ततो भूय:…

Chapter 6, Verse 42

अथवा योगिनामेव कुले भवति धीमताम् | एतद्धि दुर्लभतरं लोके जन्म…