Chapter 6, Verse 47

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान्भजते यो मां स मे युक्ततमो…

Chapter 6, Verse 46

तपस्विभ्योऽधिकोयोगी ज्ञानिभ्योऽपिमतोऽधिक:| कर्मिभ्यश्चाधिकोयोगी तस्माद्योगीभवार्जुन॥46॥ Transliteration tapasvibhyo ’dhiko yogī jñānibhyo ’pi…

Chapter 6, Verse 45

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष: | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥45॥ Transliteration…

Chapter 6, Verse 44

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥44॥…

Chapter 6, Verse 43

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् | यतते च ततो भूय:…

Chapter 6, Verse 42

अथवा योगिनामेव कुले भवति धीमताम् | एतद्धि दुर्लभतरं लोके जन्म…

Chapter 6, Verse 41

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: | शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते…

Chapter 6, Verse 40

श्रीभगवानुवाच | पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | न हि…

Chapter 6, Verse 39

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत: | त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते…

Chapter 6, Verse 38

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति | अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि ॥38॥ Transliteration…

Chapter 6, Verse 37

अर्जुन उवाच | अयति: श्रद्धयोपेतो योगाच्चलितमानस: | अप्राप्य योगसंसिद्धिं कां…

Chapter 6, Verse 36

असंयतात्मना योगो दुष्प्राप इति मे मति: | वश्यात्मना तु यतता…