Chapter 6, Verse 23

तं विद्याद् दु:खसंयोगवियोगं योगसञ्ज्ञितम् | स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥23॥ Transliteration taṁ vidyād duḥkha-sanyoga-viyogaṁ yogasaṅjñitam sa niśhchayena yoktavyo yogo ’nirviṇṇa-chetasā Word Meanings tam—that; vidyāt—you should know; duḥkha-sanyoga-viyogam—state of severance from union with misery; yoga-saṁjñitam—is known as yog; saḥ—that; niśhchayena—resolutely; yoktavyaḥ—should be practiced; yogaḥ—yog; anirviṇṇa-chetasā—with an undeviating mind Translation One should know that severance of contact…

Chapter 6, Verse 22

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: | यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥22॥ Transliteration yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vichālyate Word Meanings yam—which; labdhvā—having gained; cha—and; aparam—any other; lābham—gain; manyate—considers; na—not; adhikam—greater; tataḥ—than that; yasmin—in which; sthitaḥ—being situated; na—never; duḥkhena—by sorrow; guruṇā—(by) the greatest; api—even; vichālyate—is shaken…

Chapter 6, Verse 21

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्वत: ॥21॥ Transliteration sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam vetti yatra na chaivāyaṁ sthitaśh chalati tattvataḥ Word Meanings sukham—happiness; ātyantikam—limitless; yat—which; tat—that; buddhi—by intellect; grāhyam—grasp; atīndriyam—transcending the senses; vetti—knows; yatra—wherein; na—never; cha—and; eva—certainly; ayam—he; sthitaḥ—situated; chalati—deviates; tattvataḥ—from the Eternal Truth Translation When one experiences that absolute Bliss…

Chapter 6, Verse 20

यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥20॥ Transliteration yatroparamate chittaṁ niruddhaṁ yoga-sevayā yatra chaivātmanātmānaṁ paśhyann ātmani tuṣhyati Word Meanings yatra—when; uparamate—rejoice inner joy; chittam—the mind; niruddham—restrained; yoga-sevayā—by the practice of yog; yatra—when; cha—and; eva—certainly; ātmanā—through the purified mind; ātmānam—the soul; paśhyan—behold; ātmani—in the self; tuṣhyati—is satisfied Translation At the time when the…

Chapter 6, Verse 19

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥19॥ Transliteration yathā dīpo nivāta-stho neṅgate sopamā smṛitā yogino yata-chittasya yuñjato yogam ātmanaḥ Word Meanings yathā—as; dīpaḥ—a lamp; nivāta-sthaḥ—in a windless place; na—does not; iṅgate—flickers; sā—this; upamā—analogy; smṛitā—is considered; yoginaḥ—of a yogi; yata-chittasya—whose mind is disciplined; yuñjataḥ—steadily practicing; yogam—in meditation; ātmanaḥ—on the Supreme Translation…

Chapter 6, Verse 18

यदा विनियतं चित्तमात्मन्येवावतिष्ठते | नि:स्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥18॥ Transliteration yadā viniyataṁ chittam ātmanyevāvatiṣhṭhate niḥspṛihaḥ sarva-kāmebhyo yukta ityuchyate tadā Word Meanings yadā—when; viniyatam—fully controlled; chittam—the mind; ātmani—of the self; eva—certainly; avatiṣhṭhate—stays; nispṛihaḥ—free from cravings: sarva; kāmebhyaḥ—for yearning of the senses; yuktaḥ—situated in perfect Yog; iti—thus; uchyate—is said; tadā—then Translation A man who has become…