Chapter 7, Verse 30
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: | प्रयाणकालेऽपि च मां…
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: | प्रयाणकालेऽपि च मां…
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म…
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां…
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥27॥…
वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु…
नाहं प्रकाश: सर्वस्य योगमायासमावृत: | मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥25॥…