Chapter 7, Verse 30
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: | प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥30॥ Transliteration sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye viduḥ prayāṇa-kāle ’pi cha māṁ te vidur yukta-chetasaḥ Word Meanings sa-adhibhūta—governing principle of the field of matter; adhidaivam—governing principle of the celestial gods; mām—me; sa-adhiyajñam—governing principle of the Lord all sacrificial performances; cha—and; ye—who; viduḥ—know; prayāṇa—of…