Chapter 7, Verse 30
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: | प्रयाणकालेऽपि च मां…
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: | प्रयाणकालेऽपि च मां…
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म…
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां…
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥27॥…
वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु…
नाहं प्रकाश: सर्वस्य योगमायासमावृत: | मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥25॥…
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: | परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥24॥ Transliteration…
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि…
स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च तत: कामान्मयैव विहितान्हि…
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां…
कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: | तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥20॥…
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | वासुदेव: सर्वमिति स महात्मा सुदुर्लभ:…