Chapter 7

Chapter 7, Verse 24

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: | परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥24॥ Transliteration avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ paraṁ bhāvam ajānanto mamāvyayam anuttamam Word Meanings avyaktam—formless; vyaktim—possessing a personality; āpannam—to have assumed; manyante—think; mām—me; abuddhayaḥ—less intelligent; param—Supreme; bhāvam—nature; ajānantaḥ—not understanding; mama—my; avyayam—imperishable; anuttamam—excellent Translation The unintelligent, unaware of My supreme state which is immutable and unsurpassable, think…

Chapter 7, Verse 23

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥23॥ Transliteration antavat tu phalaṁ teṣhāṁ tad bhavatyalpa-medhasām devān deva-yajo yānti mad-bhaktā yānti mām api Word Meanings anta-vat—perishable; tu—but; phalam—fruit; teṣhām—by them; tat—that; bhavati—is; alpa-medhasām—people of small understanding; devān—to the celestial gods; deva-yajaḥ—the worshipers of the celestial gods; yānti—go; mat—my; bhaktāḥ—devotees; yānti—go; mām—to me; api—whereas…

Chapter 7, Verse 22

स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च तत: कामान्मयैव विहितान्हि तान् ॥22॥ Transliteration sa tayā śhraddhayā yuktas tasyārādhanam īhate labhate cha tataḥ kāmān mayaiva vihitān hi tān Word Meanings saḥ—he; tayā—with that; śhraddhayā—faith; yuktaḥ—endowed with; tasya—of that; ārādhanam—worship; īhate—tries to engange in; labhate—obtains; cha—and; tataḥ—from that; kāmān—desires; mayā—by me; eva—alone; vihitān—granted; hi—certainly; tān—those Translation Being…

Chapter 7, Verse 21

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥21॥ Transliteration yo yo yāṁ yāṁ tanuṁ bhaktaḥ śhraddhayārchitum ichchhati tasya tasyāchalāṁ śhraddhāṁ tām eva vidadhāmyaham Word Meanings yaḥ yaḥ—whoever; yām yām—whichever; tanum—form; bhaktaḥ—devotee; śhraddhayā—with faith; architum—to worship; ichchhati—desires; tasya tasya—to him; achalām—steady; śhraddhām—faith; tām—in that; eva—certainly; vidadhāmi—bestow; aham—I Translation Whichever form…

Chapter 7, Verse 20

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: | तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥20॥ Transliteration kāmais tais tair hṛita-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛityā niyatāḥ svayā Word Meanings kāmaiḥ—by material desires; taiḥ taiḥ—by various; hṛita-jñānāḥ—whose knowledge has been carried away; prapadyante—surrender; anya—to other; devatāḥ—celestial gods; tam tam—the various; niyamam—rules and regulations; āsthāya—following; prakṛityā—by nature; niyatāḥ—controlled; svayā—by their…

Chapter 7, Verse 19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥19॥ Transliteration bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ Word Meanings bahūnām—many; janmanām—births; ante—after; jñāna-vān—one who is endowed with knowledge; mām—unto me; prapadyate—surrenders; vāsudevaḥ—Shree Krishna, the son of Vasudev; sarvam—all; iti—that; saḥ—that; mahā-ātmā—great soul; su-durlabhaḥ—very rare Translation At the end…