Chapter 7

Chapter 7, Verse 18

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् | आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥18॥ Transliteration udārāḥ sarva evaite jñānī tvātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim Word Meanings udārāḥ—noble; sarve—all; eva—indeed; ete—these; jñānī—those in knowledge; tu—but; ātmā eva—my very self; me—my; matam—opinion; āsthitaḥ—situated; saḥ—he; hi—certainly; yukta-ātmā—those who are united; mām—in me;…

Chapter 7, Verse 17

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥17॥ Transliteration teṣhāṁ jñānī nitya-yukta eka-bhaktir viśhiṣhyate priyo hi jñānino ’tyartham ahaṁ sa cha mama priyaḥ Word Meanings teṣhām—amongst these; jñānī—those who are situated in knowledge; nitya-yuktaḥ—ever steadfast; eka—exclusively; bhaktiḥ—devotion; viśhiṣhyate—highest; priyaḥ—very dear; hi—certainly; jñāninaḥ—to the person in knowledge; atyartham—highly; aham—I; saḥ—he; cha—and;…

Chapter 7, Verse 16

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥16॥ Transliteration chatur-vidhā bhajante māṁ janāḥ sukṛitino ’rjuna ārto jijñāsur arthārthī jñānī cha bharatarṣhabha Word Meanings chatuḥ-vidhāḥ—four kinds; bhajante—worship; mām—me; janāḥ—people; su-kṛitinaḥ—those who are pious; arjuna—Arjun; ārtaḥ—the distressed; jijñāsuḥ—the seekers of knowledge; artha-arthī—the seekers of material gain; jñānī—those who are situated in knowledge; cha—and;…

Chapter 7, Verse 15

न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: | माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥15॥ Transliteration na māṁ duṣhkṛitino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛita-jñānā āsuraṁ bhāvam āśhritāḥ Word Meanings na—not; mām—unto me; duṣhkṛitinaḥ—the evil doers; mūḍhāḥ—the ignorant; prapadyante—surrender; nara-adhamāḥ—one who lazily follows one’s lower nature; māyayā—by God’s material energy; apahṛita jñānāḥ—those with deluded intellect; āsuram—demoniac; bhāvam—nature; āśhritāḥ—surrender Translation The foolish…

Chapter 7, Verse 14

दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥14॥ Transliteration daivī hyeṣhā guṇa-mayī mama māyā duratyayā mām eva ye prapadyante māyām etāṁ taranti te Word Meanings daivī—divine; hi—certainly; eṣhā—this; guṇa-mayī—consisting of the three modes of nature; mama—my; māyā—one of God’s energies. It that veils God’s true nature from souls who…

Chapter 7, Verse 13

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥13॥ Transliteration tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti māmebhyaḥ param avyayam Word Meanings tribhiḥ—by three; guṇa-mayaiḥ—consisting of the modes of material nature; bhāvaiḥ—states; ebhiḥ—all these; sarvam—whole; idam—this; jagat—universe; mohitam—deluded; na—not; abhijānāti—know; mām—me; ebhyaḥ—these; param—the supreme; avyayam—imperishable Translation All this world, deluded as it is…