Chapter 7

Chapter 7, Verse 6

एतद्योनीनि भूतानि सर्वाणीत्युपधारय | अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ॥6॥ Transliteration etad-yonīni bhūtāni sarvāṇītyupadhāraya ahaṁ kṛitsnasya jagataḥ prabhavaḥ pralayas tathā Word Meanings etat yonīni—these two (energies) are the source of; bhūtāni—living beings; sarvāṇi—all; iti—that; upadhāraya—know; aham—I; kṛitsnasya—entire; jagataḥ—creation; prabhavaḥ—the source; pralayaḥ—dissolution; tathā—and Translation Understand thus that all things (sentient and insentient) have these as their…

Chapter 7, Verse 5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥5॥ Transliteration apareyam itas tvanyāṁ prakṛitiṁ viddhi me parām jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat Word Meanings aparā—inferior; iyam—this; itaḥ—besides this; tu—but; anyām—another; prakṛitim—energy; viddhi—know; me—my; parām—superior; jīva-bhūtām—living beings; mahā-bāho—mighty-armed one; yayā—by whom; idam—this; dhāryate—the basis; jagat—the material world Translation O mighty-armed one, this is…

Chapter 7, Verse 4

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥4॥ Transliteration bhūmir-āpo ’nalo vāyuḥ khaṁ mano buddhir eva cha ahankāra itīyaṁ me bhinnā prakṛitir aṣhṭadhā Word Meanings bhūmiḥ—earth; āpaḥ—water; analaḥ—fire; vāyuḥ—air; kham—space; manaḥ—mind; buddhiḥ—intellect; eva—certainly; cha—and; ahankāraḥ—ego; iti—thus; iyam—all these; me—my; bhinnā—divisions; prakṛitiḥ—material energy; aṣhṭadhā—eightfold Translation This Prakrti of Mine is divided…

Chapter 7, Verse 3

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वत: ॥3॥ Transliteration manuṣhyāṇāṁ sahasreṣhu kaśhchid yatati siddhaye yatatām api siddhānāṁ kaśhchin māṁ vetti tattvataḥ Word Meanings manuṣhyāṇām—of men; sahasreṣhu—out of many thousands; kaśhchit—someone; yatati—strives; siddhaye—for perfection; yatatām—of those who strive; api—even; siddhānām—of those who have achieved perfection; kaśhchit—someone; mām—me; vetti—knows; tattvataḥ—in truth Translation Among thousands…

Chapter 7, Verse 2

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: | यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥2॥ Transliteration jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣhyāmyaśheṣhataḥ yaj jñātvā neha bhūyo ’nyaj jñātavyam-avaśhiṣhyate Word Meanings jñānam—knowledge; te—unto you; aham—I; sa—with; vijñānam—wisdom; idam—this; vakṣhyāmi—shall reveal; aśheṣhataḥ—in full; yat—which; jñātvā—having known; na—not; iha—in this world; bhūyaḥ—further; anyat—anything else; jñātavyam—to be known; avaśhiṣhyate—remains Translation I shall tell you in…

Chapter 7, Verse 1

श्रीभगवानुवाच | मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: | असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥1॥ Transliteration śhrī bhagavān uvācha mayyāsakta-manāḥ pārtha yogaṁ yuñjan mad-āśhrayaḥ asanśhayaṁ samagraṁ māṁ yathā jñāsyasi tach chhṛiṇu Word Meanings śhrī-bhagavān uvācha—the Supreme Lord said; mayi—to me; āsakta-manāḥ—with the mind attached; pārtha—Arjun, the son of Pritha; yogam—bhakti yog; yuñjan—practicing; mat-āśhrayaḥ—surrendering to me; asanśhayam—free…