Chapter 8, Verse 28

वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | अत्येति तत्सर्वमिदं…

Chapter 8, Verse 27

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन | तस्मात्सर्वेषु कालेषु योगयुक्तो…

Chapter 8, Verse 26

शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते | एकया यात्यनावृत्तिमन्ययावर्तते पुन:…

Chapter 8, Verse 25

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य…

Chapter 8, Verse 24

अग्निर्ज्योतिरह: शुक्ल: षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो…

Chapter 8, Verse 23

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: | प्रयाता यान्ति तं कालं…

Chapter 8, Verse 22

पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया | यस्यान्त:स्थानि भूतानि येन…

Chapter 8, Verse 21

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धाम…

Chapter 8, Verse 20

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: | य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति…

Chapter 8, Verse 19

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे…

Chapter 8, Verse 18

अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥18॥ Transliteration avyaktād…

Chapter 8, Verse 17

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥17॥ Transliteration sahasra-yuga-paryantam…