Chapter 8

Chapter 8, Verse 16

आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥16॥ Transliteration ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyate Word Meanings ā-brahma-bhuvanāt—up to the abode of Brahma; lokāḥ—worlds; punaḥ āvartinaḥ—subject to rebirth; arjuna—Arjun; mām—mine; upetya—having attained; tu—but; kaunteya—Arjun, the son of Kunti; punaḥ janma—rebirth; na—never; vidyate—is Translation O Arjuna, all…

Chapter 8, Verse 15

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् | नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥15॥ Transliteration mām upetya punar janma duḥkhālayam aśhāśhvatam nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ gatāḥ Word Meanings mām—me; upetya—having attained; punaḥ—again; janma—birth; duḥkha-ālayam—place full of miseries; aśhāśhvatam—temporary; na—never; āpnuvanti—attain; mahā-ātmānaḥ—the great souls; sansiddhim—perfection; paramām—highest; gatāḥ—having achieved Translation As a result of reaching Me, the exalted ones who have…

Chapter 8, Verse 14

अनन्यचेता: सततं यो मां स्मरति नित्यश: | तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥14॥ Transliteration ananya-chetāḥ satataṁ yo māṁ smarati nityaśhaḥ tasyāhaṁ sulabhaḥ pārtha nitya-yuktasya yoginaḥ Word Meanings ananya-chetāḥ—without deviation of the mind; satatam—always; yaḥ—who; mām—me; smarati—remembers; nityaśhaḥ—regularly; tasya—to him; aham—I; su-labhaḥ—easily attainable; pārtha—Arjun, the son of Pritha; nitya—constantly; yuktasya—engaged; yoginaḥ—of the yogis Translation O son…

Chapter 8, Verse 13

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥13॥ Transliteration oṁ ityekākṣharaṁ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim Word Meanings om—sacred syllable representing the formless aspect of God; iti—thus; eka-akṣharam—one syllabled; brahma—the Absolute Truth; vyāharan—chanting; mām—me (Shree Krishna); anusmaran—remembering; yaḥ—who; prayāti—departs; tyajan—quitting; deham—the body; saḥ—he; yāti—attains;…

Chapter 8, Verse 12

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥12॥ Transliteration sarva-dvārāṇi sanyamya mano hṛidi nirudhya cha mūrdhnyādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām Word Meanings sarva-dvārāṇi—all gates; sanyamya—restraining; manaḥ—the mind; hṛidi—in the heart region; nirudhya—confining; cha—and; mūrdhni—in the head; ādhāya—establish; ātmanaḥ—of the self; prāṇam—the life breath; āsthitaḥ—situated (in); yoga-dhāraṇām—the yogic concentration Translation Having controlled all the…

Chapter 8, Verse 11

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥11॥ Transliteration yad akṣharaṁ veda-vido vadanti viśhanti yad yatayo vīta-rāgāḥ yad ichchhanto brahmacharyaṁ charanti tat te padaṁ saṅgraheṇa pravakṣhye Word Meanings yat—which; akṣharam—Imperishable; veda-vidaḥ—scholars of the Vedas; vadanti—describe; viśhanti—enter; yat—which; yatayaḥ—great ascetics; vīta-rāgāḥ—free from attachment; yat—which; ichchhantaḥ—desiring; brahmacharyam—celibacy; charanti—practice; tat—that; te—to…