Chapter 8

Chapter 8, Verse 4

अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् | अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥4॥ Transliteration adhibhūtaṁ kṣharo bhāvaḥ puruṣhaśh chādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛitāṁ vara Word Meanings adhibhūtam—the ever changing physical manifestation; kṣharaḥ—perishable; bhāvaḥ—nature; puruṣhaḥ—the cosmic personality of God, encompassing the material creation; cha—and; adhidaivatam—the Lord of the celestial gods; adhiyajñaḥ—the Lord of all sacrifices; aham—I; eva—certainly; atra—here;…

Chapter 8, Verse 3

श्रीभगवानुवाच | अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | भूतभावोद्भवकरो विसर्ग: कर्मसञ्ज्ञित: ॥3॥ Transliteration śhrī bhagavān uvācha akṣharaṁ brahma paramaṁ svabhāvo ’dhyātmam uchyate bhūta-bhāvodbhava-karo visargaḥ karma-sanjñitaḥ Word Meanings śhrī-bhagavān uvācha—the Blessed Lord said; akṣharam—indestructible; brahma—Brahman; paramam—the Supreme; svabhāvaḥ—nature; adhyātmam—one’s own self; uchyate—is called; bhūta-bhāva-udbhava-karaḥ—Actions pertaining to the material personality of living beings, and its development; visargaḥ—creation; karma—fruitive…

Chapter 8, Verse 2

अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन | प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥2॥ Transliteration adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥ Word Meanings adhiyajñaḥ—the Lord all sacrificial performances; katham—how; kaḥ—who; atra—here; dehe—in body; asmin—this; madhusūdana—Shree Krishna, the killer of the demon named Madhu; prayāṇa-kāle—at the time of death; cha—and; katham—how; jñeyaḥ—to…

Chapter 8, Verse 1

अर्जुन उवाच | किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥1॥ Transliteration arjuna uvācha kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣhottama adhibhūtaṁ cha kiṁ proktam adhidaivaṁ kim uchyate Word Meanings arjunaḥ uvācha—Arjun said; kim—what; tat—that; brahma—Brahman; kim—what; adhyātmam—the individual soul; kim—what; karma—the principle of karma; puruṣha-uttama—Shree Krishna, the Supreme…