Chapter 9, Verse 34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण:…

Chapter 9, Verse 33

किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व…

Chapter 9, Verse 32

मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय: | स्त्रियो वैश्यास्तथा…

Chapter 9, Verse 31

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे…

Chapter 9, Verse 30

अपि चेत्सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि…

Chapter 9, Verse 29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: | ये भजन्ति…