Chapter 9, Verse 34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण:…
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण:…
किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व…
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय: | स्त्रियो वैश्यास्तथा…
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे…
अपि चेत्सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि…
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: | ये भजन्ति…
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥28॥ Transliteration śhubhāśhubha-phalair…
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्…
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं…
यान्ति देवव्रता देवान्पितॄ न्यान्ति पितृव्रता: | भूतानि यान्ति भूतेज्या यान्ति…
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु…
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता: | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥23॥…