Chapter 9

Chapter 9, Verse 28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥28॥ Transliteration śhubhāśhubha-phalair evaṁ mokṣhyase karma-bandhanaiḥ sannyāsa-yoga-yuktātmā vimukto mām upaiṣhyasi Word Meanings śhubha aśhubha phalaiḥ—from good and bad results; evam—thus; mokṣhyase—you shall be freed; karma—work; bandhanaiḥ—from the bondage; sanyāsa-yoga—renunciation of selfishness; yukta-ātmā—having the mind attached to me; vimuktaḥ—liberated; mām—to me; upaiṣhyasi—you shall reach Translation Thus, you will become…

Chapter 9, Verse 27

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥27॥ Transliteration yat karoṣhi yad aśhnāsi yaj juhoṣhi dadāsi yat yat tapasyasi kaunteya tat kuruṣhva mad-arpaṇam Word Meanings yat—whatever; karoṣhi—you do; yat—whatever; aśhnāsi—you eat; yat—whatever; juhoṣhi—offer to the sacred fire; dadāsi—bestow as a gift; yat—whatever; yat—whatever; tapasyasi—austerities you perform; kaunteya—Arjun, the son of Kunti; tat—them;…

Chapter 9, Verse 26

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मन: ॥26॥ Transliteration patraṁ puṣhpaṁ phalaṁ toyaṁ yo me bhaktyā prayachchhati tadahaṁ bhaktyupahṛitam aśhnāmi prayatātmanaḥ Word Meanings patram—a leaf; puṣhpam—a flower; phalam—a fruit; toyam—water; yaḥ—who; me—to me; bhaktyā—with devotion; prayachchhati—offers; tat—that; aham—I; bhakti-upahṛitam—offered with devotion; aśhnāmi—partake; prayata-ātmanaḥ—one in pure consciousness Translation Whoever offers Me…

Chapter 9, Verse 25

यान्ति देवव्रता देवान्पितॄ न्यान्ति पितृव्रता: | भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||25|| Transliteration yānti deva-vratā devān pitṝīn yānti pitṛi-vratāḥ bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām Word Meanings yānti—go; deva-vratāḥ—worshipers of celestial gods; devān—amongst the celestial gods; pitṝīn—to the ancestors; yānti—go; pitṛi-vratā—worshippers of ancestors; bhūtāni—to the ghosts; yānti—go; bhūta-ijyāḥ—worshippers of ghosts; yānti—go; mat—my; yājinaḥ—devotees;…

Chapter 9, Verse 24

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते ॥24॥ Transliteration ahaṁ hi sarva-yajñānāṁ bhoktā cha prabhureva cha na tu mām abhijānanti tattvenātaśh chyavanti te Word Meanings aham—I; hi—verily; sarva—of all; yajñānām—sacrifices; bhoktā—the enjoyer; cha—and; prabhuḥ—the Lord; eva—only; cha—and; na—not; tu—but; mām—me; abhijānanti—realize; tattvena—divine nature; ataḥ—therefore; chyavanti—fall down (wander in samsara);…

Chapter 9, Verse 23

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता: | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥23॥ Transliteration ye ’pyanya-devatā-bhaktā yajante śhraddhayānvitāḥ te ’pi mām eva kaunteya yajantyavidhi-pūrvakam Word Meanings ye—those who; api—although; anya—other; devatā—celestial gods; bhaktāḥ—devotees; yajante—worship; śhraddhayā anvitāḥ—faithfully; te—they; api—also; mām—me; eva—only; kaunteya—Arjun, the son of Kunti; yajanti—worship; avidhi-pūrvakam—by the wrong method Translation Even those who, being devoted to other…