Chapter 9, Verse 10

मयाध्यक्षेण प्रकृति: सूयते सचराचरम् | हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥10॥ Transliteration mayādhyakṣheṇa prakṛitiḥ sūyate sa-charācharam hetunānena kaunteya jagad viparivartate Word Meanings mayā—by me; adhyakṣheṇa—direction; prakṛitiḥ—material energy; sūyate—brings into being; sa—both; chara-acharam—the animate and the inanimate; hetunā—reason; anena—this; kaunteya—Arjun, the son of Kunti; jagat—the material world; viparivartate—undergoes the changes Translation Under Me as the supervisor, the Prakrti…

Chapter 9, Verse 09

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु ॥9॥ Transliteration na cha māṁ tāni karmāṇi nibadhnanti dhanañjaya udāsīna-vad āsīnam asaktaṁ teṣhu karmasu Word Meanings na—none; cha—as; mām—me; tāni—those; karmāṇi—actions; nibadhnanti—bind; dhanañjaya—Arjun, conqueror of wealth; udāsīna-vat—as neutral; āsīnam—situated; asaktam—detached; teṣhu—those; karmasu—actions Translation O Dhananjaya (Arjuna), nor do those actions bind Me, remaining (as…

Chapter 9, Verse 08

प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: | भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥8॥ Transliteration prakṛitiṁ svām avaṣhṭabhya visṛijāmi punaḥ punaḥ bhūta-grāmam imaṁ kṛitsnam avaśhaṁ prakṛiter vaśhāt Word Meanings prakṛitim—the material energy; svām—my own; avaṣhṭabhya—presiding over; visṛijāmi—generate; punaḥ punaḥ—again and again; bhūta-grāmam—myriad forms; imam—these; kṛitsnam—all; avaśham—beyond their control; prakṛiteḥ—nature; vaśhāt—force Translation Keeping My own Prakrti under control, I project…

Chapter 9, Verse 7

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥7॥ Transliteration sarva-bhūtāni kaunteya prakṛitiṁ yānti māmikām kalpa-kṣhaye punas tāni kalpādau visṛijāmyaham Word Meanings sarva-bhūtāni—all living beings; kaunteya—Arjun, the son of Kunti; prakṛitim—primordial material energy; yānti—merge; māmikām—my; kalpa-kṣhaye—at the end of a kalpa; punaḥ—again; tāni—them; kalpa-ādau—at the beginning of a kalpa; visṛijāmi—manifest; aham—I Translation O…

Chapter 9, Verse 6

यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥6॥ Transliteration yathākāśha-sthito nityaṁ vāyuḥ sarvatra-go mahān tathā sarvāṇi bhūtāni mat-sthānītyupadhāraya Word Meanings yathā—as; ākāśha-sthitaḥ—rests in the sky; nityam—always; vāyuḥ—the wind; sarvatra-gaḥ—blowing everywhere; mahān—mighty; tathā—likewise; sarvāṇi bhūtāni—all living beings; mat-sthāni—rest in me; iti—thus; upadhāraya—know Translation Understand thus that just as the voluminous wind moving everywhere…

Chapter 9, Verse 5

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥5॥ Transliteration na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-bhāvanaḥ Word Meanings na—never; cha—and; mat-sthāni—abide in me; bhūtāni—all living beings; paśhya—behold; me—my; yogam aiśhwaram—divine energy; bhūta-bhṛit—the sustainer of all living beings; na—never; cha—yet; bhūta-sthaḥ—dwelling in; mama—my;…