Chapter 1, Verse 01
धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1॥
धृतराष्ट्र ने कहा: मैं संजय, मेरे पुत्र और पांडु के पुत्र वास्तव में क्या करते थे, जब वे युद्ध के लिए उत्सुक थे, वे कुरुक्षेत्र के पवित्र मैदान में एकत्र हुए थे?
Transliteration
dhṛitarāśhtra uvācha dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjaya
Word Meanings
dhṛitarāśhtraḥ uvācha—Dhritarashtra said; dharma-kṣhetre—the land of dharma; kuru-kṣhetre—at Kurukshetra; samavetāḥ—having gathered; yuyutsavaḥ—desiring to fight; māmakāḥ—my sons; pāṇḍavāḥ—the sons of Pandu; cha—and; eva—certainly; kim—what; akurvata—did they do; sañjaya—Sanjay
Translation
Dhritarashtra said: O Sanjaya, what did my sons and the sons of Pandu actually do when, eager for battle, they gathered together on the holy field of Kurukshetra?