Chapter 18, Verse 62
तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥
Transliteration
tam eva śharaṇaṁ gachchha sarva-bhāvena bhārata tat-prasādāt parāṁ śhāntiṁ sthānaṁ prāpsyasi śhāśhvatam
Word Meanings
tam—unto him; eva—only; śharaṇam gachchha—surrender; sarva-bhāvena—whole-heartedly; bhārata—Arjun, the son of Bharat; tat-prasādāt—by his grace; parām—supreme; śhāntim—peace; sthānam—the abode; prāpsyasi—you will attain; śhāśhvatam—eternal
Translation
Take refuge in Him alone with your whole being, O scion of the Bharata dynasty. Through His grace you will attain the supreme Peace and the eternal Abode.