Chapter 4, Verse 36
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥36॥
Transliteration
api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi
Word Meanings
api—even; chet—if; asi—you are; pāpebhyaḥ—sinners; sarvebhyaḥ—of all; pāpa-kṛit-tamaḥ—most sinful; sarvam—all; jñāna-plavena—by the boat of divine knowledge; eva—certainly; vṛijinam—sin; santariṣhyasi—you shall cross over
Translation
Even if you be the worst sinner among all sinners, still you will cross over all the wickedness with the raft of Knowledge alone.