Home » Bhagavad Gita » Chapter 4 » Chapter 4, Verse 4

Chapter 4, Verse 4

अर्जुन उवाच | अपरं भवतो जन्म परं जन्म विवस्वत: | कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥4॥

Transliteration

arjuna uvācha aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti

Word Meanings

arjunaḥ uvācha—Arjun said; aparam—later; bhavataḥ—your; janma—birth; param—prior; janma—birth; vivasvataḥ—Vivasvan, the sun-god; katham—how; etat—this; vijānīyām—am I to understand; tvam—you; ādau—in the beginning; proktavān—taught; iti—thus

Translation

Arjuna said: Your birth was later, (whereas) the birth of Vivasvan(Sun-God) was earlier. How am I to understand this that You instructed (him) in the beginning?

Tags: