Skip to content
Sahu4YouSahu4You
  • Blog
  • AI Tools
  • Full Forms List
Sahu4YouSahu4You

Shrimad Bhagavad Gita

Chapter 1, Verse 01

04 Feb, 2023
धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥1॥ धृतराष्ट्र ने कहा: मैं संजय, मेरे पुत्र और पांडु के पुत्र वास्तव…
Read more → Chapter 1, Verse 01

Chapter 1 Chapter 2 Chapter 4 Chapter 5 Chapter 6 Chapter 7 Chapter 8 Chapter 9 Chapter 10 Chapter 11 Chapter 12 Chapter 13 Chapter 14 Chapter 15 Chapter 16 Chapter 17 Chapter 18 Karma Yoga

Shrimad Bhagavad Gita

Online Free

Chapter 1, Verse 02

सञ्जय उवाच ।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥2॥ संजय…

Chapter 1, Verse 03

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥ Transliteration…

Chapter 1, Verse 04

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश्च द्रुपदश्च महारथ: ॥4॥ Transliteration…

Chapter 1, Verse 05

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैयश्च नरपुङ्गव: ॥5॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्…

Chapter 1, Verse 6

सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥6॥ Transliteration saubhadra draupadeyāśhcha sarva eva mahā-rathāḥ…

Chapter 1, Verse 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि…

Chapter 1, Verse 08

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: | अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥8॥ Transliteration bhavānbhīṣhmaśhcha…

Chapter 1, Verse 09

अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: | नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: ॥9॥ Transliteration…

Chapter 1, Verse 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥10॥ Transliteration aparyāptaṁ…

Chapter 1, Verse 11

अयनेषु च सर्वेषु यथाभागमवस्थिता: | भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ॥11॥ Transliteration…

Chapter 1, Verse 12

तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: | सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ॥12॥ Transliteration…

Chapter 1, Verse 13

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥13॥ Transliteration tataḥ śhaṅkhāśhcha…

Chapter 1, Verse 14

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: ॥14॥…

Chapter 1, Verse 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: ॥15॥ Transliteration…

Chapter 1, Verse 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: | नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥16॥ Transliteration anantavijayaṁ rājā…

Chapter 1, Verse 17

काश्यश्च परमेष्वास: शिखण्डी च महारथ: | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥17॥ Transliteration kāśhyaśhcha…

Chapter 1, Verse 18

द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते | सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् ॥18॥ Transliteration…

Chapter 1, Verse 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलो नुनादयन् ॥19॥…

Chapter 1, Verse 20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ॥20॥ हृषीकेशं तदा…

Chapter 1, Verse 21

अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥21॥ Transliteration arjuna uvācha senayor…

Chapter 1, Verse 22

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥22॥ Transliteration yāvadetān nirīkṣhe ’haṁ…

Verse 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ॥23॥ Transliteration yotsyamānān avekṣhe…

Verse 24

सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥24॥…

Verse 25

भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥25॥ Transliteration bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ…

Chapter 1, Verse 26

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् | आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा ॥26॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |…

Chapter 1, Verse 27

तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् ॥27॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् | Transliteration tān samīkṣhya…

Chapter 1, Verse 28

अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥28॥ Transliteration arjuna uvācha…

Chapter 1, Verse 29

सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश्च शरीरे मे रोमहर्षश्च जायते…

Chapter 1, Verse 30

गाण्डीवं स्रंसते हस्तात्वक्चै व परिदह्यते | न च शक्नोम्यवस्थातुं भ्रमतीव च मे…

Chapter 1, Verse 31

निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥31॥…

Chapter 1, Verse 32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | किं नो…

Chapter 1, Verse 33

येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा…

Chapter 1, Verse 34

आचार्या: पितर: पुत्रास्तथैव च पितामहा: | मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा ॥34॥…

Chapter 1, Verse 35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते ॥35॥…

Chapter 1, Verse 36

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: || 36 || Transliteration nihatya…

Chapter 1, Verse 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव…

Chapter 1, Verse 38

यद्यप्येते न पश्यन्ति लोभोपहतचेतस: | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥38॥ Transliteration…

Chapter 1, Verse 39

कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥39॥ Transliteration kathaṁ na…

Chapter 1, Verse 40

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना: | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥40॥ Transliteration kula-kṣhaye…

Chapter 1, Verse 41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर: ॥41॥ Transliteration adharmābhibhavāt…

Chapter 1, Verse 42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: ॥42॥ Transliteration…

Chapter 1, Verse 43

दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै: | उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: ॥43॥ Transliteration doṣhair etaiḥ…

Chapter 1, Verse 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥44॥ Transliteration utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana…

Chapter 1, Verse 45

अहो बत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: ॥45॥ Transliteration…

Chapter 1, Verse 46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय: | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥46॥ Transliteration yadi…

Chapter 1, Verse 47

सञ्जय उवाच | एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानस:…
Explore

Get in Touch

Sahu4You is a Hindi-language blog created by Vikas Sahu in 2016. It covers a wide range of topics, including technology, business, personal development, and more.

Quick Links

  • Contact Us
  • TOC
  • Privacy policy

Connect us on Social Media

Facebook Twitter Instagram Pinterest Linkedin

DMCA.com Protection Status

  • Blog
  • AI Tools
  • Full Forms List
Facebook Twitter Pinterest Linkedin
Search