Home » Bhagavad Gita » Chapter 1 » Chapter 1, Verse 37

Chapter 1, Verse 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिन: स्याम माधव ॥37॥

Transliteration

tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava

Word Meanings

tasmāt—hence; na—never; arhāḥ—behoove; vayam—we; hantum—to kill; dhārtarāṣhṭrān—the sons of Dhritarashtra; sva-bāndhavān—along with friends; sva-janam—kinsmen; hi—certainly; katham—how; hatvā—by killing; sukhinaḥ—happy; syāma—will we become; mādhava—Shree Krishna, the husband of Yogmaya

Translation

Therefore, it is not proper for us to kill the sons of Dhrtarastra who are our own relatives. For, O Madhava, how can we be happy by killing our kinsmen?