Chapter 18, Verse 54
ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ् क्षति | सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥ Transliteration brahma-bhūtaḥ prasannātmā na śhochati na kāṅkṣhati samaḥ sarveṣhu bhūteṣhu mad-bhaktiṁ labhate parām Word Meanings brahma-bhūtaḥ—one situated in Brahman; prasanna-ātmā—mentally serene; na—neither; śhochati—grieving; na—nor; kāṅkṣhati—desiring; samaḥ—equitably disposed; sarveṣhu—toward all; bhūteṣhu—living beings; mat-bhaktim—devotion to me; labhate—attains; parām—supreme Translation One who has…