Chapter 11, Verse 49
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् | व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥49॥ Transliteration mā te vyathā mā cha vimūḍha-bhāvo dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam vyapeta-bhīḥ prīta-manāḥ punas tvaṁ tad eva me rūpam idaṁ prapaśhya Word Meanings mā te—you shout not be; vyathā—afraid; mā—not; cha—and; vimūḍha-bhāvaḥ—bewildered state; dṛiṣhṭvā—on seeing; rūpam—form;…