Home » Bhagavad Gita » Chapter 10 » Chapter 10, Verse 28

Chapter 10, Verse 28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: ॥28॥

Transliteration

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ

Word Meanings

āyudhānām—amongst weapons; aham—I; vajram—the Vajra (thunderbolt); dhenūnām—amongst cows; asmi—I am; kāma-dhuk—Kamdhenu; prajanaḥ—amongst causes for procreation; cha—and; asmi—I am; kandarpaḥ—Kaamdev, the god of love; sarpāṇām—amongst serpents; asmi—I am; vāsukiḥ—serpent Vasuki

Translation

Among weapons I am the thunderbolt; among cows I am Kamadhenu. I am Kandarpa, the Progenitor, and among serpents I am Vasuki.