Home » Bhagavad Gita » Chapter 11 » Chapter 11, Verse 50

Chapter 11, Verse 50

सञ्जय उवाच | इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूय: | आश्वासयामास च भीतमेनं भूत्वा पुन: सौम्यवपुर्महात्मा ॥50॥

Transliteration

sañjaya uvācha ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśhayām āsa bhūyaḥ āśhvāsayām āsa cha bhītam enaṁ bhūtvā punaḥ saumya-vapur mahātmā

Word Meanings

sañjayaḥ uvācha—Sanjay said; iti—thus; arjunam—to Arjun; vāsudevaḥ—Krishna, the son of Vasudev; tathā—in that way; uktvā—having spoken; svakam—his personal; rūpam—form; darśhayām āsa—displayed; bhūyaḥ—again; āśhvāsayām āsa—consoled; cha—and; bhītam—frightened; enam—him; bhūtvā—becoming; punaḥ—again; saumya-vapuḥ—the gentle (two-armed) form; mahā-ātmā—the compassionate

Translation

Sanjaya said: Thus, having spoken to Arjuna in that manner, Vasudeva showed His own form again. And He, the exalted One, reassured this terrified one by again becoming serene in form.