Chapter 13, Verse 29
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् | न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥29॥ Transliteration samaṁ paśhyan hi sarvatra samavasthitam īśhvaram na hinasty ātmanātmānaṁ tato yāti parāṁ gatim Word Meanings samam—equally; paśhyan—see; hi—indeed; sarvatra—everywhere; samavasthitam—equally present; īśhvaram—God as the Supreme soul; na—do not; hinasti—degrade; ātmanā—by one’s mind; ātmānam—the self; tataḥ—thereby; yāti—reach; parām—the supreme; gatim—destination Translation Since by…