Chapter 17, Verse 28

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ…

Chapter 17, Verse 27

यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते | कर्म चैव…

Chapter 17, Verse 26

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ…

Chapter 17, Verse 25

तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया: | दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: ॥25॥ Transliteration…

Chapter 17, Verse 24

तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया: | प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥24॥…

Chapter 17, Verse 23

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता:…

Chapter 17, Verse 22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥22॥ Transliteration adeśha-kāle yad…

Chapter 17, Verse 21

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: | दीयते च परिक्लिष्टं तद्दानं…

Chapter 17, Verse 20

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं…

Chapter 17, Verse 19

मूढग्राहेणात्मनो यत्पीडया क्रियते तप: | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥19॥ Transliteration…

Chapter 17, Verse 18

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं…

Chapter 17, Verse 17

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: | अफलाकाङ्क्षिभिर्युक्तै: सात्विकं परिचक्षते ॥17॥…