Chapter 8

Chapter 8, Verse 22

पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया | यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥22॥ Transliteration puruṣhaḥ sa paraḥ pārtha bhaktyā labhyas tvananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam Word Meanings puruṣhaḥ—the Supreme Divine Personality; saḥ—he; paraḥ—greatest; pārtha—Arjun, the son of Pritha; bhaktyā—through devotion; labhyaḥ—is attainable; tu—indeed; ananyayā—without another; yasya—of whom; antaḥ-sthāni—situated within; bhūtāni—beings; yena—by whom; sarvam—all;…

Chapter 8, Verse 21

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥21॥ Transliteration avyakto ’kṣhara ityuktas tam āhuḥ paramāṁ gatim yaṁ prāpya na nivartante tad dhāma paramaṁ mama Word Meanings avyaktaḥ—unmanifest; akṣharaḥ—imperishable; iti—thus; uktaḥ—is said; tam—that; āhuḥ—is called; paramām—the supreme; gatim—destination; yam—which; prāpya—having reached; na—never; nivartante—come back; tat—that; dhāma—abode; paramam—the supreme; mama—my Translation He…

Chapter 8, Verse 20

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: | य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥20॥ Transliteration paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ yaḥ sa sarveṣhu bhūteṣhu naśhyatsu na vinaśhyati Word Meanings paraḥ—transcendental; tasmāt—than that; tu—but; bhāvaḥ—creation; anyaḥ—another; avyaktaḥ—unmanifest; avyaktāt—to the unmanifest; sanātanaḥ—eternal; yaḥ—who; saḥ—that; sarveṣhu—all; bhūteṣhu—in beings; naśhyatsu—cease to exist; na—never; vinaśhyati—is annihilated Translation But distinct from…

Chapter 8, Verse 19

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥19॥ Transliteration bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate rātryāgame ’vaśhaḥ pārtha prabhavatyahar-āgame Word Meanings bhūta-grāmaḥ—the multitude of beings; saḥ—these; eva—certainly; ayam—this; bhūtvā bhūtvā—repeatedly taking birth; pralīyate—dissolves; rātri-āgame—with the advent of night; avaśhaḥ—helpless; pārtha—Arjun, the son of Pritha; prabhavati—become manifest; ahaḥ-āgame—with the advent of day Translation…

Chapter 8, Verse 18

अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥18॥ Transliteration avyaktād vyaktayaḥ sarvāḥ prabhavantyahar-āgame rātryāgame pralīyante tatraivāvyakta-sanjñake Word Meanings avyaktāt—from the unmanifested; vyaktayaḥ—the manifested; sarvāḥ—all; prabhavanti—emanate; ahaḥ-āgame—at the advent of Brahma’s day; rātri-āgame—at the fall of Brahma’s night; pralīyante—they dissolve; tatra—into that; eva—certainly; avyakta-sanjñake—in that which is called the unmanifest Translation With the coming of day…

Chapter 8, Verse 17

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥17॥ Transliteration sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ Word Meanings sahasra—one thousand; yuga—age; paryantam—until; ahaḥ—one day; yat—which; brahmaṇaḥ—of Brahma; viduḥ—know; rātrim—night; yuga-sahasra-antām—lasts one thousand yugas; te—they; ahaḥ-rātra-vidaḥ—those who know his day and night; janāḥ—people Translation Those people who are knowers of what day and…